Declension table of ?jyānīya

Deva

MasculineSingularDualPlural
Nominativejyānīyaḥ jyānīyau jyānīyāḥ
Vocativejyānīya jyānīyau jyānīyāḥ
Accusativejyānīyam jyānīyau jyānīyān
Instrumentaljyānīyena jyānīyābhyām jyānīyaiḥ jyānīyebhiḥ
Dativejyānīyāya jyānīyābhyām jyānīyebhyaḥ
Ablativejyānīyāt jyānīyābhyām jyānīyebhyaḥ
Genitivejyānīyasya jyānīyayoḥ jyānīyānām
Locativejyānīye jyānīyayoḥ jyānīyeṣu

Compound jyānīya -

Adverb -jyānīyam -jyānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria