Declension table of jyāghātavāraṇa

Deva

MasculineSingularDualPlural
Nominativejyāghātavāraṇaḥ jyāghātavāraṇau jyāghātavāraṇāḥ
Vocativejyāghātavāraṇa jyāghātavāraṇau jyāghātavāraṇāḥ
Accusativejyāghātavāraṇam jyāghātavāraṇau jyāghātavāraṇān
Instrumentaljyāghātavāraṇena jyāghātavāraṇābhyām jyāghātavāraṇaiḥ jyāghātavāraṇebhiḥ
Dativejyāghātavāraṇāya jyāghātavāraṇābhyām jyāghātavāraṇebhyaḥ
Ablativejyāghātavāraṇāt jyāghātavāraṇābhyām jyāghātavāraṇebhyaḥ
Genitivejyāghātavāraṇasya jyāghātavāraṇayoḥ jyāghātavāraṇānām
Locativejyāghātavāraṇe jyāghātavāraṇayoḥ jyāghātavāraṇeṣu

Compound jyāghātavāraṇa -

Adverb -jyāghātavāraṇam -jyāghātavāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria