Declension table of jyāghātarekhā

Deva

FeminineSingularDualPlural
Nominativejyāghātarekhā jyāghātarekhe jyāghātarekhāḥ
Vocativejyāghātarekhe jyāghātarekhe jyāghātarekhāḥ
Accusativejyāghātarekhām jyāghātarekhe jyāghātarekhāḥ
Instrumentaljyāghātarekhayā jyāghātarekhābhyām jyāghātarekhābhiḥ
Dativejyāghātarekhāyai jyāghātarekhābhyām jyāghātarekhābhyaḥ
Ablativejyāghātarekhāyāḥ jyāghātarekhābhyām jyāghātarekhābhyaḥ
Genitivejyāghātarekhāyāḥ jyāghātarekhayoḥ jyāghātarekhāṇām
Locativejyāghātarekhāyām jyāghātarekhayoḥ jyāghātarekhāsu

Adverb -jyāghātarekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria