Declension table of jyāghāta

Deva

MasculineSingularDualPlural
Nominativejyāghātaḥ jyāghātau jyāghātāḥ
Vocativejyāghāta jyāghātau jyāghātāḥ
Accusativejyāghātam jyāghātau jyāghātān
Instrumentaljyāghātena jyāghātābhyām jyāghātaiḥ jyāghātebhiḥ
Dativejyāghātāya jyāghātābhyām jyāghātebhyaḥ
Ablativejyāghātāt jyāghātābhyām jyāghātebhyaḥ
Genitivejyāghātasya jyāghātayoḥ jyāghātānām
Locativejyāghāte jyāghātayoḥ jyāghāteṣu

Compound jyāghāta -

Adverb -jyāghātam -jyāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria