Declension table of ?jvaryamāṇā

Deva

FeminineSingularDualPlural
Nominativejvaryamāṇā jvaryamāṇe jvaryamāṇāḥ
Vocativejvaryamāṇe jvaryamāṇe jvaryamāṇāḥ
Accusativejvaryamāṇām jvaryamāṇe jvaryamāṇāḥ
Instrumentaljvaryamāṇayā jvaryamāṇābhyām jvaryamāṇābhiḥ
Dativejvaryamāṇāyai jvaryamāṇābhyām jvaryamāṇābhyaḥ
Ablativejvaryamāṇāyāḥ jvaryamāṇābhyām jvaryamāṇābhyaḥ
Genitivejvaryamāṇāyāḥ jvaryamāṇayoḥ jvaryamāṇānām
Locativejvaryamāṇāyām jvaryamāṇayoḥ jvaryamāṇāsu

Adverb -jvaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria