Declension table of ?jvaritavya

Deva

NeuterSingularDualPlural
Nominativejvaritavyam jvaritavye jvaritavyāni
Vocativejvaritavya jvaritavye jvaritavyāni
Accusativejvaritavyam jvaritavye jvaritavyāni
Instrumentaljvaritavyena jvaritavyābhyām jvaritavyaiḥ
Dativejvaritavyāya jvaritavyābhyām jvaritavyebhyaḥ
Ablativejvaritavyāt jvaritavyābhyām jvaritavyebhyaḥ
Genitivejvaritavyasya jvaritavyayoḥ jvaritavyānām
Locativejvaritavye jvaritavyayoḥ jvaritavyeṣu

Compound jvaritavya -

Adverb -jvaritavyam -jvaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria