Declension table of ?jvariṣyantī

Deva

FeminineSingularDualPlural
Nominativejvariṣyantī jvariṣyantyau jvariṣyantyaḥ
Vocativejvariṣyanti jvariṣyantyau jvariṣyantyaḥ
Accusativejvariṣyantīm jvariṣyantyau jvariṣyantīḥ
Instrumentaljvariṣyantyā jvariṣyantībhyām jvariṣyantībhiḥ
Dativejvariṣyantyai jvariṣyantībhyām jvariṣyantībhyaḥ
Ablativejvariṣyantyāḥ jvariṣyantībhyām jvariṣyantībhyaḥ
Genitivejvariṣyantyāḥ jvariṣyantyoḥ jvariṣyantīnām
Locativejvariṣyantyām jvariṣyantyoḥ jvariṣyantīṣu

Compound jvariṣyanti - jvariṣyantī -

Adverb -jvariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria