Declension table of ?jvalyamāna

Deva

NeuterSingularDualPlural
Nominativejvalyamānam jvalyamāne jvalyamānāni
Vocativejvalyamāna jvalyamāne jvalyamānāni
Accusativejvalyamānam jvalyamāne jvalyamānāni
Instrumentaljvalyamānena jvalyamānābhyām jvalyamānaiḥ
Dativejvalyamānāya jvalyamānābhyām jvalyamānebhyaḥ
Ablativejvalyamānāt jvalyamānābhyām jvalyamānebhyaḥ
Genitivejvalyamānasya jvalyamānayoḥ jvalyamānānām
Locativejvalyamāne jvalyamānayoḥ jvalyamāneṣu

Compound jvalyamāna -

Adverb -jvalyamānam -jvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria