Declension table of ?jvalyamāna

Deva

MasculineSingularDualPlural
Nominativejvalyamānaḥ jvalyamānau jvalyamānāḥ
Vocativejvalyamāna jvalyamānau jvalyamānāḥ
Accusativejvalyamānam jvalyamānau jvalyamānān
Instrumentaljvalyamānena jvalyamānābhyām jvalyamānaiḥ jvalyamānebhiḥ
Dativejvalyamānāya jvalyamānābhyām jvalyamānebhyaḥ
Ablativejvalyamānāt jvalyamānābhyām jvalyamānebhyaḥ
Genitivejvalyamānasya jvalyamānayoḥ jvalyamānānām
Locativejvalyamāne jvalyamānayoḥ jvalyamāneṣu

Compound jvalyamāna -

Adverb -jvalyamānam -jvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria