Declension table of ?jvalitavya

Deva

NeuterSingularDualPlural
Nominativejvalitavyam jvalitavye jvalitavyāni
Vocativejvalitavya jvalitavye jvalitavyāni
Accusativejvalitavyam jvalitavye jvalitavyāni
Instrumentaljvalitavyena jvalitavyābhyām jvalitavyaiḥ
Dativejvalitavyāya jvalitavyābhyām jvalitavyebhyaḥ
Ablativejvalitavyāt jvalitavyābhyām jvalitavyebhyaḥ
Genitivejvalitavyasya jvalitavyayoḥ jvalitavyānām
Locativejvalitavye jvalitavyayoḥ jvalitavyeṣu

Compound jvalitavya -

Adverb -jvalitavyam -jvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria