Declension table of ?jvalitavat

Deva

MasculineSingularDualPlural
Nominativejvalitavān jvalitavantau jvalitavantaḥ
Vocativejvalitavan jvalitavantau jvalitavantaḥ
Accusativejvalitavantam jvalitavantau jvalitavataḥ
Instrumentaljvalitavatā jvalitavadbhyām jvalitavadbhiḥ
Dativejvalitavate jvalitavadbhyām jvalitavadbhyaḥ
Ablativejvalitavataḥ jvalitavadbhyām jvalitavadbhyaḥ
Genitivejvalitavataḥ jvalitavatoḥ jvalitavatām
Locativejvalitavati jvalitavatoḥ jvalitavatsu

Compound jvalitavat -

Adverb -jvalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria