सुबन्तावली ?ज्वलितनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाज्वलितनेत्रः ज्वलितनेत्रौ ज्वलितनेत्राः
सम्बोधनम्ज्वलितनेत्र ज्वलितनेत्रौ ज्वलितनेत्राः
द्वितीयाज्वलितनेत्रम् ज्वलितनेत्रौ ज्वलितनेत्रान्
तृतीयाज्वलितनेत्रेण ज्वलितनेत्राभ्याम् ज्वलितनेत्रैः ज्वलितनेत्रेभिः
चतुर्थीज्वलितनेत्राय ज्वलितनेत्राभ्याम् ज्वलितनेत्रेभ्यः
पञ्चमीज्वलितनेत्रात् ज्वलितनेत्राभ्याम् ज्वलितनेत्रेभ्यः
षष्ठीज्वलितनेत्रस्य ज्वलितनेत्रयोः ज्वलितनेत्राणाम्
सप्तमीज्वलितनेत्रे ज्वलितनेत्रयोः ज्वलितनेत्रेषु

समास ज्वलितनेत्र

अव्यय ॰ज्वलितनेत्रम् ॰ज्वलितनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria