Declension table of jvalita

Deva

NeuterSingularDualPlural
Nominativejvalitam jvalite jvalitāni
Vocativejvalita jvalite jvalitāni
Accusativejvalitam jvalite jvalitāni
Instrumentaljvalitena jvalitābhyām jvalitaiḥ
Dativejvalitāya jvalitābhyām jvalitebhyaḥ
Ablativejvalitāt jvalitābhyām jvalitebhyaḥ
Genitivejvalitasya jvalitayoḥ jvalitānām
Locativejvalite jvalitayoḥ jvaliteṣu

Compound jvalita -

Adverb -jvalitam -jvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria