Declension table of jvalita

Deva

MasculineSingularDualPlural
Nominativejvalitaḥ jvalitau jvalitāḥ
Vocativejvalita jvalitau jvalitāḥ
Accusativejvalitam jvalitau jvalitān
Instrumentaljvalitena jvalitābhyām jvalitaiḥ jvalitebhiḥ
Dativejvalitāya jvalitābhyām jvalitebhyaḥ
Ablativejvalitāt jvalitābhyām jvalitebhyaḥ
Genitivejvalitasya jvalitayoḥ jvalitānām
Locativejvalite jvalitayoḥ jvaliteṣu

Compound jvalita -

Adverb -jvalitam -jvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria