Declension table of ?jvaliṣyat

Deva

NeuterSingularDualPlural
Nominativejvaliṣyat jvaliṣyantī jvaliṣyatī jvaliṣyanti
Vocativejvaliṣyat jvaliṣyantī jvaliṣyatī jvaliṣyanti
Accusativejvaliṣyat jvaliṣyantī jvaliṣyatī jvaliṣyanti
Instrumentaljvaliṣyatā jvaliṣyadbhyām jvaliṣyadbhiḥ
Dativejvaliṣyate jvaliṣyadbhyām jvaliṣyadbhyaḥ
Ablativejvaliṣyataḥ jvaliṣyadbhyām jvaliṣyadbhyaḥ
Genitivejvaliṣyataḥ jvaliṣyatoḥ jvaliṣyatām
Locativejvaliṣyati jvaliṣyatoḥ jvaliṣyatsu

Adverb -jvaliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria