Declension table of ?jvalayiṣyat

Deva

NeuterSingularDualPlural
Nominativejvalayiṣyat jvalayiṣyantī jvalayiṣyatī jvalayiṣyanti
Vocativejvalayiṣyat jvalayiṣyantī jvalayiṣyatī jvalayiṣyanti
Accusativejvalayiṣyat jvalayiṣyantī jvalayiṣyatī jvalayiṣyanti
Instrumentaljvalayiṣyatā jvalayiṣyadbhyām jvalayiṣyadbhiḥ
Dativejvalayiṣyate jvalayiṣyadbhyām jvalayiṣyadbhyaḥ
Ablativejvalayiṣyataḥ jvalayiṣyadbhyām jvalayiṣyadbhyaḥ
Genitivejvalayiṣyataḥ jvalayiṣyatoḥ jvalayiṣyatām
Locativejvalayiṣyati jvalayiṣyatoḥ jvalayiṣyatsu

Adverb -jvalayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria