Declension table of ?jvalayiṣyat

Deva

MasculineSingularDualPlural
Nominativejvalayiṣyan jvalayiṣyantau jvalayiṣyantaḥ
Vocativejvalayiṣyan jvalayiṣyantau jvalayiṣyantaḥ
Accusativejvalayiṣyantam jvalayiṣyantau jvalayiṣyataḥ
Instrumentaljvalayiṣyatā jvalayiṣyadbhyām jvalayiṣyadbhiḥ
Dativejvalayiṣyate jvalayiṣyadbhyām jvalayiṣyadbhyaḥ
Ablativejvalayiṣyataḥ jvalayiṣyadbhyām jvalayiṣyadbhyaḥ
Genitivejvalayiṣyataḥ jvalayiṣyatoḥ jvalayiṣyatām
Locativejvalayiṣyati jvalayiṣyatoḥ jvalayiṣyatsu

Compound jvalayiṣyat -

Adverb -jvalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria