Declension table of ?jvalayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejvalayiṣyantī jvalayiṣyantyau jvalayiṣyantyaḥ
Vocativejvalayiṣyanti jvalayiṣyantyau jvalayiṣyantyaḥ
Accusativejvalayiṣyantīm jvalayiṣyantyau jvalayiṣyantīḥ
Instrumentaljvalayiṣyantyā jvalayiṣyantībhyām jvalayiṣyantībhiḥ
Dativejvalayiṣyantyai jvalayiṣyantībhyām jvalayiṣyantībhyaḥ
Ablativejvalayiṣyantyāḥ jvalayiṣyantībhyām jvalayiṣyantībhyaḥ
Genitivejvalayiṣyantyāḥ jvalayiṣyantyoḥ jvalayiṣyantīnām
Locativejvalayiṣyantyām jvalayiṣyantyoḥ jvalayiṣyantīṣu

Compound jvalayiṣyanti - jvalayiṣyantī -

Adverb -jvalayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria