Declension table of ?jvalayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejvalayiṣyamāṇam jvalayiṣyamāṇe jvalayiṣyamāṇāni
Vocativejvalayiṣyamāṇa jvalayiṣyamāṇe jvalayiṣyamāṇāni
Accusativejvalayiṣyamāṇam jvalayiṣyamāṇe jvalayiṣyamāṇāni
Instrumentaljvalayiṣyamāṇena jvalayiṣyamāṇābhyām jvalayiṣyamāṇaiḥ
Dativejvalayiṣyamāṇāya jvalayiṣyamāṇābhyām jvalayiṣyamāṇebhyaḥ
Ablativejvalayiṣyamāṇāt jvalayiṣyamāṇābhyām jvalayiṣyamāṇebhyaḥ
Genitivejvalayiṣyamāṇasya jvalayiṣyamāṇayoḥ jvalayiṣyamāṇānām
Locativejvalayiṣyamāṇe jvalayiṣyamāṇayoḥ jvalayiṣyamāṇeṣu

Compound jvalayiṣyamāṇa -

Adverb -jvalayiṣyamāṇam -jvalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria