Declension table of ?jvalayat

Deva

MasculineSingularDualPlural
Nominativejvalayan jvalayantau jvalayantaḥ
Vocativejvalayan jvalayantau jvalayantaḥ
Accusativejvalayantam jvalayantau jvalayataḥ
Instrumentaljvalayatā jvalayadbhyām jvalayadbhiḥ
Dativejvalayate jvalayadbhyām jvalayadbhyaḥ
Ablativejvalayataḥ jvalayadbhyām jvalayadbhyaḥ
Genitivejvalayataḥ jvalayatoḥ jvalayatām
Locativejvalayati jvalayatoḥ jvalayatsu

Compound jvalayat -

Adverb -jvalayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria