Declension table of ?jvalayantī

Deva

FeminineSingularDualPlural
Nominativejvalayantī jvalayantyau jvalayantyaḥ
Vocativejvalayanti jvalayantyau jvalayantyaḥ
Accusativejvalayantīm jvalayantyau jvalayantīḥ
Instrumentaljvalayantyā jvalayantībhyām jvalayantībhiḥ
Dativejvalayantyai jvalayantībhyām jvalayantībhyaḥ
Ablativejvalayantyāḥ jvalayantībhyām jvalayantībhyaḥ
Genitivejvalayantyāḥ jvalayantyoḥ jvalayantīnām
Locativejvalayantyām jvalayantyoḥ jvalayantīṣu

Compound jvalayanti - jvalayantī -

Adverb -jvalayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria