Declension table of ?jvalanīya

Deva

NeuterSingularDualPlural
Nominativejvalanīyam jvalanīye jvalanīyāni
Vocativejvalanīya jvalanīye jvalanīyāni
Accusativejvalanīyam jvalanīye jvalanīyāni
Instrumentaljvalanīyena jvalanīyābhyām jvalanīyaiḥ
Dativejvalanīyāya jvalanīyābhyām jvalanīyebhyaḥ
Ablativejvalanīyāt jvalanīyābhyām jvalanīyebhyaḥ
Genitivejvalanīyasya jvalanīyayoḥ jvalanīyānām
Locativejvalanīye jvalanīyayoḥ jvalanīyeṣu

Compound jvalanīya -

Adverb -jvalanīyam -jvalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria