Declension table of jvalana

Deva

NeuterSingularDualPlural
Nominativejvalanam jvalane jvalanāni
Vocativejvalana jvalane jvalanāni
Accusativejvalanam jvalane jvalanāni
Instrumentaljvalanena jvalanābhyām jvalanaiḥ
Dativejvalanāya jvalanābhyām jvalanebhyaḥ
Ablativejvalanāt jvalanābhyām jvalanebhyaḥ
Genitivejvalanasya jvalanayoḥ jvalanānām
Locativejvalane jvalanayoḥ jvalaneṣu

Compound jvalana -

Adverb -jvalanam -jvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria