Declension table of jvala

Deva

MasculineSingularDualPlural
Nominativejvalaḥ jvalau jvalāḥ
Vocativejvala jvalau jvalāḥ
Accusativejvalam jvalau jvalān
Instrumentaljvalena jvalābhyām jvalaiḥ jvalebhiḥ
Dativejvalāya jvalābhyām jvalebhyaḥ
Ablativejvalāt jvalābhyām jvalebhyaḥ
Genitivejvalasya jvalayoḥ jvalānām
Locativejvale jvalayoḥ jvaleṣu

Compound jvala -

Adverb -jvalam -jvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria