Declension table of ?jvālyamāna

Deva

NeuterSingularDualPlural
Nominativejvālyamānam jvālyamāne jvālyamānāni
Vocativejvālyamāna jvālyamāne jvālyamānāni
Accusativejvālyamānam jvālyamāne jvālyamānāni
Instrumentaljvālyamānena jvālyamānābhyām jvālyamānaiḥ
Dativejvālyamānāya jvālyamānābhyām jvālyamānebhyaḥ
Ablativejvālyamānāt jvālyamānābhyām jvālyamānebhyaḥ
Genitivejvālyamānasya jvālyamānayoḥ jvālyamānānām
Locativejvālyamāne jvālyamānayoḥ jvālyamāneṣu

Compound jvālyamāna -

Adverb -jvālyamānam -jvālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria