Declension table of ?jvālyamāna

Deva

MasculineSingularDualPlural
Nominativejvālyamānaḥ jvālyamānau jvālyamānāḥ
Vocativejvālyamāna jvālyamānau jvālyamānāḥ
Accusativejvālyamānam jvālyamānau jvālyamānān
Instrumentaljvālyamānena jvālyamānābhyām jvālyamānaiḥ jvālyamānebhiḥ
Dativejvālyamānāya jvālyamānābhyām jvālyamānebhyaḥ
Ablativejvālyamānāt jvālyamānābhyām jvālyamānebhyaḥ
Genitivejvālyamānasya jvālyamānayoḥ jvālyamānānām
Locativejvālyamāne jvālyamānayoḥ jvālyamāneṣu

Compound jvālyamāna -

Adverb -jvālyamānam -jvālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria