Declension table of ?jvālya

Deva

NeuterSingularDualPlural
Nominativejvālyam jvālye jvālyāni
Vocativejvālya jvālye jvālyāni
Accusativejvālyam jvālye jvālyāni
Instrumentaljvālyena jvālyābhyām jvālyaiḥ
Dativejvālyāya jvālyābhyām jvālyebhyaḥ
Ablativejvālyāt jvālyābhyām jvālyebhyaḥ
Genitivejvālyasya jvālyayoḥ jvālyānām
Locativejvālye jvālyayoḥ jvālyeṣu

Compound jvālya -

Adverb -jvālyam -jvālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria