Declension table of ?jvālitavat

Deva

NeuterSingularDualPlural
Nominativejvālitavat jvālitavantī jvālitavatī jvālitavanti
Vocativejvālitavat jvālitavantī jvālitavatī jvālitavanti
Accusativejvālitavat jvālitavantī jvālitavatī jvālitavanti
Instrumentaljvālitavatā jvālitavadbhyām jvālitavadbhiḥ
Dativejvālitavate jvālitavadbhyām jvālitavadbhyaḥ
Ablativejvālitavataḥ jvālitavadbhyām jvālitavadbhyaḥ
Genitivejvālitavataḥ jvālitavatoḥ jvālitavatām
Locativejvālitavati jvālitavatoḥ jvālitavatsu

Adverb -jvālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria