Declension table of ?jvālayitavya

Deva

NeuterSingularDualPlural
Nominativejvālayitavyam jvālayitavye jvālayitavyāni
Vocativejvālayitavya jvālayitavye jvālayitavyāni
Accusativejvālayitavyam jvālayitavye jvālayitavyāni
Instrumentaljvālayitavyena jvālayitavyābhyām jvālayitavyaiḥ
Dativejvālayitavyāya jvālayitavyābhyām jvālayitavyebhyaḥ
Ablativejvālayitavyāt jvālayitavyābhyām jvālayitavyebhyaḥ
Genitivejvālayitavyasya jvālayitavyayoḥ jvālayitavyānām
Locativejvālayitavye jvālayitavyayoḥ jvālayitavyeṣu

Compound jvālayitavya -

Adverb -jvālayitavyam -jvālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria