सुबन्तावली ?ज्वालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाज्वालयिष्यन्ती ज्वालयिष्यन्त्यौ ज्वालयिष्यन्त्यः
सम्बोधनम्ज्वालयिष्यन्ति ज्वालयिष्यन्त्यौ ज्वालयिष्यन्त्यः
द्वितीयाज्वालयिष्यन्तीम् ज्वालयिष्यन्त्यौ ज्वालयिष्यन्तीः
तृतीयाज्वालयिष्यन्त्या ज्वालयिष्यन्तीभ्याम् ज्वालयिष्यन्तीभिः
चतुर्थीज्वालयिष्यन्त्यै ज्वालयिष्यन्तीभ्याम् ज्वालयिष्यन्तीभ्यः
पञ्चमीज्वालयिष्यन्त्याः ज्वालयिष्यन्तीभ्याम् ज्वालयिष्यन्तीभ्यः
षष्ठीज्वालयिष्यन्त्याः ज्वालयिष्यन्त्योः ज्वालयिष्यन्तीनाम्
सप्तमीज्वालयिष्यन्त्याम् ज्वालयिष्यन्त्योः ज्वालयिष्यन्तीषु

समास ज्वालयिष्यन्ति ज्वालयिष्यन्ती

अव्यय ॰ज्वालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria