सुबन्तावली ?ज्वालयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाज्वालयिष्यमाणा ज्वालयिष्यमाणे ज्वालयिष्यमाणाः
सम्बोधनम्ज्वालयिष्यमाणे ज्वालयिष्यमाणे ज्वालयिष्यमाणाः
द्वितीयाज्वालयिष्यमाणाम् ज्वालयिष्यमाणे ज्वालयिष्यमाणाः
तृतीयाज्वालयिष्यमाणया ज्वालयिष्यमाणाभ्याम् ज्वालयिष्यमाणाभिः
चतुर्थीज्वालयिष्यमाणायै ज्वालयिष्यमाणाभ्याम् ज्वालयिष्यमाणाभ्यः
पञ्चमीज्वालयिष्यमाणायाः ज्वालयिष्यमाणाभ्याम् ज्वालयिष्यमाणाभ्यः
षष्ठीज्वालयिष्यमाणायाः ज्वालयिष्यमाणयोः ज्वालयिष्यमाणानाम्
सप्तमीज्वालयिष्यमाणायाम् ज्वालयिष्यमाणयोः ज्वालयिष्यमाणासु

अव्यय ॰ज्वालयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria