Declension table of ?jvālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejvālayiṣyamāṇam jvālayiṣyamāṇe jvālayiṣyamāṇāni
Vocativejvālayiṣyamāṇa jvālayiṣyamāṇe jvālayiṣyamāṇāni
Accusativejvālayiṣyamāṇam jvālayiṣyamāṇe jvālayiṣyamāṇāni
Instrumentaljvālayiṣyamāṇena jvālayiṣyamāṇābhyām jvālayiṣyamāṇaiḥ
Dativejvālayiṣyamāṇāya jvālayiṣyamāṇābhyām jvālayiṣyamāṇebhyaḥ
Ablativejvālayiṣyamāṇāt jvālayiṣyamāṇābhyām jvālayiṣyamāṇebhyaḥ
Genitivejvālayiṣyamāṇasya jvālayiṣyamāṇayoḥ jvālayiṣyamāṇānām
Locativejvālayiṣyamāṇe jvālayiṣyamāṇayoḥ jvālayiṣyamāṇeṣu

Compound jvālayiṣyamāṇa -

Adverb -jvālayiṣyamāṇam -jvālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria