सुबन्तावली ?ज्वालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाज्वालयिष्यमाणः ज्वालयिष्यमाणौ ज्वालयिष्यमाणाः
सम्बोधनम्ज्वालयिष्यमाण ज्वालयिष्यमाणौ ज्वालयिष्यमाणाः
द्वितीयाज्वालयिष्यमाणम् ज्वालयिष्यमाणौ ज्वालयिष्यमाणान्
तृतीयाज्वालयिष्यमाणेन ज्वालयिष्यमाणाभ्याम् ज्वालयिष्यमाणैः ज्वालयिष्यमाणेभिः
चतुर्थीज्वालयिष्यमाणाय ज्वालयिष्यमाणाभ्याम् ज्वालयिष्यमाणेभ्यः
पञ्चमीज्वालयिष्यमाणात् ज्वालयिष्यमाणाभ्याम् ज्वालयिष्यमाणेभ्यः
षष्ठीज्वालयिष्यमाणस्य ज्वालयिष्यमाणयोः ज्वालयिष्यमाणानाम्
सप्तमीज्वालयिष्यमाणे ज्वालयिष्यमाणयोः ज्वालयिष्यमाणेषु

समास ज्वालयिष्यमाण

अव्यय ॰ज्वालयिष्यमाणम् ॰ज्वालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria