Declension table of ?jvālayat

Deva

MasculineSingularDualPlural
Nominativejvālayan jvālayantau jvālayantaḥ
Vocativejvālayan jvālayantau jvālayantaḥ
Accusativejvālayantam jvālayantau jvālayataḥ
Instrumentaljvālayatā jvālayadbhyām jvālayadbhiḥ
Dativejvālayate jvālayadbhyām jvālayadbhyaḥ
Ablativejvālayataḥ jvālayadbhyām jvālayadbhyaḥ
Genitivejvālayataḥ jvālayatoḥ jvālayatām
Locativejvālayati jvālayatoḥ jvālayatsu

Compound jvālayat -

Adverb -jvālayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria