सुबन्तावली ?ज्वालमालाकुल

Roma

पुमान्एकद्विबहु
प्रथमाज्वालमालाकुलः ज्वालमालाकुलौ ज्वालमालाकुलाः
सम्बोधनम्ज्वालमालाकुल ज्वालमालाकुलौ ज्वालमालाकुलाः
द्वितीयाज्वालमालाकुलम् ज्वालमालाकुलौ ज्वालमालाकुलान्
तृतीयाज्वालमालाकुलेन ज्वालमालाकुलाभ्याम् ज्वालमालाकुलैः ज्वालमालाकुलेभिः
चतुर्थीज्वालमालाकुलाय ज्वालमालाकुलाभ्याम् ज्वालमालाकुलेभ्यः
पञ्चमीज्वालमालाकुलात् ज्वालमालाकुलाभ्याम् ज्वालमालाकुलेभ्यः
षष्ठीज्वालमालाकुलस्य ज्वालमालाकुलयोः ज्वालमालाकुलानाम्
सप्तमीज्वालमालाकुले ज्वालमालाकुलयोः ज्वालमालाकुलेषु

समास ज्वालमालाकुल

अव्यय ॰ज्वालमालाकुलम् ॰ज्वालमालाकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria