Declension table of jvāla

Deva

NeuterSingularDualPlural
Nominativejvālam jvāle jvālāni
Vocativejvāla jvāle jvālāni
Accusativejvālam jvāle jvālāni
Instrumentaljvālena jvālābhyām jvālaiḥ
Dativejvālāya jvālābhyām jvālebhyaḥ
Ablativejvālāt jvālābhyām jvālebhyaḥ
Genitivejvālasya jvālayoḥ jvālānām
Locativejvāle jvālayoḥ jvāleṣu

Compound jvāla -

Adverb -jvālam -jvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria