Declension table of ?juñcitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | juñcitavatī | juñcitavatyau | juñcitavatyaḥ |
Vocative | juñcitavati | juñcitavatyau | juñcitavatyaḥ |
Accusative | juñcitavatīm | juñcitavatyau | juñcitavatīḥ |
Instrumental | juñcitavatyā | juñcitavatībhyām | juñcitavatībhiḥ |
Dative | juñcitavatyai | juñcitavatībhyām | juñcitavatībhyaḥ |
Ablative | juñcitavatyāḥ | juñcitavatībhyām | juñcitavatībhyaḥ |
Genitive | juñcitavatyāḥ | juñcitavatyoḥ | juñcitavatīnām |
Locative | juñcitavatyām | juñcitavatyoḥ | juñcitavatīṣu |