Declension table of ?jūyamāna

Deva

NeuterSingularDualPlural
Nominativejūyamānam jūyamāne jūyamānāni
Vocativejūyamāna jūyamāne jūyamānāni
Accusativejūyamānam jūyamāne jūyamānāni
Instrumentaljūyamānena jūyamānābhyām jūyamānaiḥ
Dativejūyamānāya jūyamānābhyām jūyamānebhyaḥ
Ablativejūyamānāt jūyamānābhyām jūyamānebhyaḥ
Genitivejūyamānasya jūyamānayoḥ jūyamānānām
Locativejūyamāne jūyamānayoḥ jūyamāneṣu

Compound jūyamāna -

Adverb -jūyamānam -jūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria