Declension table of ?jūtavatī

Deva

FeminineSingularDualPlural
Nominativejūtavatī jūtavatyau jūtavatyaḥ
Vocativejūtavati jūtavatyau jūtavatyaḥ
Accusativejūtavatīm jūtavatyau jūtavatīḥ
Instrumentaljūtavatyā jūtavatībhyām jūtavatībhiḥ
Dativejūtavatyai jūtavatībhyām jūtavatībhyaḥ
Ablativejūtavatyāḥ jūtavatībhyām jūtavatībhyaḥ
Genitivejūtavatyāḥ jūtavatyoḥ jūtavatīnām
Locativejūtavatyām jūtavatyoḥ jūtavatīṣu

Compound jūtavati - jūtavatī -

Adverb -jūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria