Declension table of ?jūtavat

Deva

MasculineSingularDualPlural
Nominativejūtavān jūtavantau jūtavantaḥ
Vocativejūtavan jūtavantau jūtavantaḥ
Accusativejūtavantam jūtavantau jūtavataḥ
Instrumentaljūtavatā jūtavadbhyām jūtavadbhiḥ
Dativejūtavate jūtavadbhyām jūtavadbhyaḥ
Ablativejūtavataḥ jūtavadbhyām jūtavadbhyaḥ
Genitivejūtavataḥ jūtavatoḥ jūtavatām
Locativejūtavati jūtavatoḥ jūtavatsu

Compound jūtavat -

Adverb -jūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria