Declension table of ?jūryat

Deva

MasculineSingularDualPlural
Nominativejūryan jūryantau jūryantaḥ
Vocativejūryan jūryantau jūryantaḥ
Accusativejūryantam jūryantau jūryataḥ
Instrumentaljūryatā jūryadbhyām jūryadbhiḥ
Dativejūryate jūryadbhyām jūryadbhyaḥ
Ablativejūryataḥ jūryadbhyām jūryadbhyaḥ
Genitivejūryataḥ jūryatoḥ jūryatām
Locativejūryati jūryatoḥ jūryatsu

Compound jūryat -

Adverb -jūryantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria