Declension table of ?jūryamāṇā

Deva

FeminineSingularDualPlural
Nominativejūryamāṇā jūryamāṇe jūryamāṇāḥ
Vocativejūryamāṇe jūryamāṇe jūryamāṇāḥ
Accusativejūryamāṇām jūryamāṇe jūryamāṇāḥ
Instrumentaljūryamāṇayā jūryamāṇābhyām jūryamāṇābhiḥ
Dativejūryamāṇāyai jūryamāṇābhyām jūryamāṇābhyaḥ
Ablativejūryamāṇāyāḥ jūryamāṇābhyām jūryamāṇābhyaḥ
Genitivejūryamāṇāyāḥ jūryamāṇayoḥ jūryamāṇānām
Locativejūryamāṇāyām jūryamāṇayoḥ jūryamāṇāsu

Adverb -jūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria