Declension table of ?jūryamāṇa

Deva

NeuterSingularDualPlural
Nominativejūryamāṇam jūryamāṇe jūryamāṇāni
Vocativejūryamāṇa jūryamāṇe jūryamāṇāni
Accusativejūryamāṇam jūryamāṇe jūryamāṇāni
Instrumentaljūryamāṇena jūryamāṇābhyām jūryamāṇaiḥ
Dativejūryamāṇāya jūryamāṇābhyām jūryamāṇebhyaḥ
Ablativejūryamāṇāt jūryamāṇābhyām jūryamāṇebhyaḥ
Genitivejūryamāṇasya jūryamāṇayoḥ jūryamāṇānām
Locativejūryamāṇe jūryamāṇayoḥ jūryamāṇeṣu

Compound jūryamāṇa -

Adverb -jūryamāṇam -jūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria