Declension table of ?jūryamāṇa

Deva

MasculineSingularDualPlural
Nominativejūryamāṇaḥ jūryamāṇau jūryamāṇāḥ
Vocativejūryamāṇa jūryamāṇau jūryamāṇāḥ
Accusativejūryamāṇam jūryamāṇau jūryamāṇān
Instrumentaljūryamāṇena jūryamāṇābhyām jūryamāṇaiḥ jūryamāṇebhiḥ
Dativejūryamāṇāya jūryamāṇābhyām jūryamāṇebhyaḥ
Ablativejūryamāṇāt jūryamāṇābhyām jūryamāṇebhyaḥ
Genitivejūryamāṇasya jūryamāṇayoḥ jūryamāṇānām
Locativejūryamāṇe jūryamāṇayoḥ jūryamāṇeṣu

Compound jūryamāṇa -

Adverb -jūryamāṇam -jūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria