Declension table of ?jūrvyamāṇā

Deva

FeminineSingularDualPlural
Nominativejūrvyamāṇā jūrvyamāṇe jūrvyamāṇāḥ
Vocativejūrvyamāṇe jūrvyamāṇe jūrvyamāṇāḥ
Accusativejūrvyamāṇām jūrvyamāṇe jūrvyamāṇāḥ
Instrumentaljūrvyamāṇayā jūrvyamāṇābhyām jūrvyamāṇābhiḥ
Dativejūrvyamāṇāyai jūrvyamāṇābhyām jūrvyamāṇābhyaḥ
Ablativejūrvyamāṇāyāḥ jūrvyamāṇābhyām jūrvyamāṇābhyaḥ
Genitivejūrvyamāṇāyāḥ jūrvyamāṇayoḥ jūrvyamāṇānām
Locativejūrvyamāṇāyām jūrvyamāṇayoḥ jūrvyamāṇāsu

Adverb -jūrvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria