Declension table of ?jūrvyamāṇa

Deva

NeuterSingularDualPlural
Nominativejūrvyamāṇam jūrvyamāṇe jūrvyamāṇāni
Vocativejūrvyamāṇa jūrvyamāṇe jūrvyamāṇāni
Accusativejūrvyamāṇam jūrvyamāṇe jūrvyamāṇāni
Instrumentaljūrvyamāṇena jūrvyamāṇābhyām jūrvyamāṇaiḥ
Dativejūrvyamāṇāya jūrvyamāṇābhyām jūrvyamāṇebhyaḥ
Ablativejūrvyamāṇāt jūrvyamāṇābhyām jūrvyamāṇebhyaḥ
Genitivejūrvyamāṇasya jūrvyamāṇayoḥ jūrvyamāṇānām
Locativejūrvyamāṇe jūrvyamāṇayoḥ jūrvyamāṇeṣu

Compound jūrvyamāṇa -

Adverb -jūrvyamāṇam -jūrvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria