Declension table of ?jūrvyamāṇa

Deva

MasculineSingularDualPlural
Nominativejūrvyamāṇaḥ jūrvyamāṇau jūrvyamāṇāḥ
Vocativejūrvyamāṇa jūrvyamāṇau jūrvyamāṇāḥ
Accusativejūrvyamāṇam jūrvyamāṇau jūrvyamāṇān
Instrumentaljūrvyamāṇena jūrvyamāṇābhyām jūrvyamāṇaiḥ jūrvyamāṇebhiḥ
Dativejūrvyamāṇāya jūrvyamāṇābhyām jūrvyamāṇebhyaḥ
Ablativejūrvyamāṇāt jūrvyamāṇābhyām jūrvyamāṇebhyaḥ
Genitivejūrvyamāṇasya jūrvyamāṇayoḥ jūrvyamāṇānām
Locativejūrvyamāṇe jūrvyamāṇayoḥ jūrvyamāṇeṣu

Compound jūrvyamāṇa -

Adverb -jūrvyamāṇam -jūrvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria