Declension table of ?jūrvitavat

Deva

MasculineSingularDualPlural
Nominativejūrvitavān jūrvitavantau jūrvitavantaḥ
Vocativejūrvitavan jūrvitavantau jūrvitavantaḥ
Accusativejūrvitavantam jūrvitavantau jūrvitavataḥ
Instrumentaljūrvitavatā jūrvitavadbhyām jūrvitavadbhiḥ
Dativejūrvitavate jūrvitavadbhyām jūrvitavadbhyaḥ
Ablativejūrvitavataḥ jūrvitavadbhyām jūrvitavadbhyaḥ
Genitivejūrvitavataḥ jūrvitavatoḥ jūrvitavatām
Locativejūrvitavati jūrvitavatoḥ jūrvitavatsu

Compound jūrvitavat -

Adverb -jūrvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria