Declension table of ?jūrvita

Deva

NeuterSingularDualPlural
Nominativejūrvitam jūrvite jūrvitāni
Vocativejūrvita jūrvite jūrvitāni
Accusativejūrvitam jūrvite jūrvitāni
Instrumentaljūrvitena jūrvitābhyām jūrvitaiḥ
Dativejūrvitāya jūrvitābhyām jūrvitebhyaḥ
Ablativejūrvitāt jūrvitābhyām jūrvitebhyaḥ
Genitivejūrvitasya jūrvitayoḥ jūrvitānām
Locativejūrvite jūrvitayoḥ jūrviteṣu

Compound jūrvita -

Adverb -jūrvitam -jūrvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria