Declension table of ?jūrviṣyat

Deva

NeuterSingularDualPlural
Nominativejūrviṣyat jūrviṣyantī jūrviṣyatī jūrviṣyanti
Vocativejūrviṣyat jūrviṣyantī jūrviṣyatī jūrviṣyanti
Accusativejūrviṣyat jūrviṣyantī jūrviṣyatī jūrviṣyanti
Instrumentaljūrviṣyatā jūrviṣyadbhyām jūrviṣyadbhiḥ
Dativejūrviṣyate jūrviṣyadbhyām jūrviṣyadbhyaḥ
Ablativejūrviṣyataḥ jūrviṣyadbhyām jūrviṣyadbhyaḥ
Genitivejūrviṣyataḥ jūrviṣyatoḥ jūrviṣyatām
Locativejūrviṣyati jūrviṣyatoḥ jūrviṣyatsu

Adverb -jūrviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria